रुष् धातुरूपाणि - लुट् लकारः

रुषँ हिंसायाम् रोषे - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रोषिता / रोष्टा
रोषितारौ / रोष्टारौ
रोषितारः / रोष्टारः
मध्यम
रोषितासि / रोष्टासि
रोषितास्थः / रोष्टास्थः
रोषितास्थ / रोष्टास्थ
उत्तम
रोषितास्मि / रोष्टास्मि
रोषितास्वः / रोष्टास्वः
रोषितास्मः / रोष्टास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रोषिता / रोष्टा
रोषितारौ / रोष्टारौ
रोषितारः / रोष्टारः
मध्यम
रोषितासे / रोष्टासे
रोषितासाथे / रोष्टासाथे
रोषिताध्वे / रोष्टाध्वे
उत्तम
रोषिताहे / रोष्टाहे
रोषितास्वहे / रोष्टास्वहे
रोषितास्महे / रोष्टास्महे
 


सनादि प्रत्ययाः

उपसर्गाः