राघ् + सन् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरिराघिषिष्यत
अरिराघिषिष्येताम्
अरिराघिषिष्यन्त
मध्यम
अरिराघिषिष्यथाः
अरिराघिषिष्येथाम्
अरिराघिषिष्यध्वम्
उत्तम
अरिराघिषिष्ये
अरिराघिषिष्यावहि
अरिराघिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरिराघिषिष्यत
अरिराघिषिष्येताम्
अरिराघिषिष्यन्त
मध्यम
अरिराघिषिष्यथाः
अरिराघिषिष्येथाम्
अरिराघिषिष्यध्वम्
उत्तम
अरिराघिषिष्ये
अरिराघिषिष्यावहि
अरिराघिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः