राघ् + सन् धातुरूपाणि - राघृँ सामर्थ्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिराघिषिषीष्ट
रिराघिषिषीयास्ताम्
रिराघिषिषीरन्
मध्यम
रिराघिषिषीष्ठाः
रिराघिषिषीयास्थाम्
रिराघिषिषीध्वम्
उत्तम
रिराघिषिषीय
रिराघिषिषीवहि
रिराघिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिराघिषिषीष्ट
रिराघिषिषीयास्ताम्
रिराघिषिषीरन्
मध्यम
रिराघिषिषीष्ठाः
रिराघिषिषीयास्थाम्
रिराघिषिषीध्वम्
उत्तम
रिराघिषिषीय
रिराघिषिषीवहि
रिराघिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः