रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रणतात् / रणताद् / रणतु
रणताम्
रणन्तु
मध्यम
रणतात् / रणताद् / रण
रणतम्
रणत
उत्तम
रणानि
रणाव
रणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रण्यताम्
रण्येताम्
रण्यन्ताम्
मध्यम
रण्यस्व
रण्येथाम्
रण्यध्वम्
उत्तम
रण्यै
रण्यावहै
रण्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः