रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरणिष्यत् / अरणिष्यद्
अरणिष्यताम्
अरणिष्यन्
मध्यम
अरणिष्यः
अरणिष्यतम्
अरणिष्यत
उत्तम
अरणिष्यम्
अरणिष्याव
अरणिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरणिष्यत
अरणिष्येताम्
अरणिष्यन्त
मध्यम
अरणिष्यथाः
अरणिष्येथाम्
अरणिष्यध्वम्
उत्तम
अरणिष्ये
अरणिष्यावहि
अरणिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः