रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रराण
रेणतुः
रेणुः
मध्यम
रेणिथ
रेणथुः
रेण
उत्तम
ररण / रराण
रेणिव
रेणिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रेणे
रेणाते
रेणिरे
मध्यम
रेणिषे
रेणाथे
रेणिध्वे
उत्तम
रेणे
रेणिवहे
रेणिमहे
 


सनादि प्रत्ययाः

उपसर्गाः