रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रणति
रणतः
रणन्ति
मध्यम
रणसि
रणथः
रणथ
उत्तम
रणामि
रणावः
रणामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रण्यते
रण्येते
रण्यन्ते
मध्यम
रण्यसे
रण्येथे
रण्यध्वे
उत्तम
रण्ये
रण्यावहे
रण्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः