रण् धातुरूपाणि - रणँ शब्दार्थः मित् इति भोजः ०९३२ - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अरणत् / अरणद्
अरणताम्
अरणन्
मध्यम
अरणः
अरणतम्
अरणत
उत्तम
अरणम्
अरणाव
अरणाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अरण्यत
अरण्येताम्
अरण्यन्त
मध्यम
अरण्यथाः
अरण्येथाम्
अरण्यध्वम्
उत्तम
अरण्ये
अरण्यावहि
अरण्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः