युत् + सन् धातुरूपाणि - युतृँ भासणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
युयुतिषिषीष्ट / युयोतिषिषीष्ट
युयुतिषिषीयास्ताम् / युयोतिषिषीयास्ताम्
युयुतिषिषीरन् / युयोतिषिषीरन्
मध्यम
युयुतिषिषीष्ठाः / युयोतिषिषीष्ठाः
युयुतिषिषीयास्थाम् / युयोतिषिषीयास्थाम्
युयुतिषिषीध्वम् / युयोतिषिषीध्वम्
उत्तम
युयुतिषिषीय / युयोतिषिषीय
युयुतिषिषीवहि / युयोतिषिषीवहि
युयुतिषिषीमहि / युयोतिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
युयुतिषिषीष्ट / युयोतिषिषीष्ट
युयुतिषिषीयास्ताम् / युयोतिषिषीयास्ताम्
युयुतिषिषीरन् / युयोतिषिषीरन्
मध्यम
युयुतिषिषीष्ठाः / युयोतिषिषीष्ठाः
युयुतिषिषीयास्थाम् / युयोतिषिषीयास्थाम्
युयुतिषिषीध्वम् / युयोतिषिषीध्वम्
उत्तम
युयुतिषिषीय / युयोतिषिषीय
युयुतिषिषीवहि / युयोतिषिषीवहि
युयुतिषिषीमहि / युयोतिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः