यम् धातुरूपाणि - लुङ् लकारः

यमँ उपरमे यमोऽपरिवेषणे न मित् १९५३ - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अयंसीत् / अयंसीद्
अयंसिष्टाम्
अयंसिषुः
मध्यम
अयंसीः
अयंसिष्टम्
अयंसिष्ट
उत्तम
अयंसिषम्
अयंसिष्व
अयंसिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अयामि
अयसाताम् / अयंसाताम्
अयसत / अयंसत
मध्यम
अयथाः / अयंस्थाः
अयसाथाम् / अयंसाथाम्
अयध्वम् / अयन्ध्वम्
उत्तम
अयसि / अयंसि
अयस्वहि / अयंस्वहि
अयस्महि / अयंस्महि
 


सनादि प्रत्ययाः

उपसर्गाः