यत् + यङ्लुक् धातुरूपाणि - लिट् लकारः

यतीँ प्रयत्ने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चक्रतुः / यायतांचक्रतुः / यायताम्बभूवतुः / यायतांबभूवतुः / यायतामासतुः
यायताञ्चक्रुः / यायतांचक्रुः / यायताम्बभूवुः / यायतांबभूवुः / यायतामासुः
मध्यम
यायताञ्चकर्थ / यायतांचकर्थ / यायताम्बभूविथ / यायतांबभूविथ / यायतामासिथ
यायताञ्चक्रथुः / यायतांचक्रथुः / यायताम्बभूवथुः / यायतांबभूवथुः / यायतामासथुः
यायताञ्चक्र / यायतांचक्र / यायताम्बभूव / यायतांबभूव / यायतामास
उत्तम
यायताञ्चकर / यायतांचकर / यायताञ्चकार / यायतांचकार / यायताम्बभूव / यायतांबभूव / यायतामास
यायताञ्चकृव / यायतांचकृव / यायताम्बभूविव / यायतांबभूविव / यायतामासिव
यायताञ्चकृम / यायतांचकृम / यायताम्बभूविम / यायतांबभूविम / यायतामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायताञ्चक्राते / यायतांचक्राते / यायताम्बभूवाते / यायतांबभूवाते / यायतामासाते
यायताञ्चक्रिरे / यायतांचक्रिरे / यायताम्बभूविरे / यायतांबभूविरे / यायतामासिरे
मध्यम
यायताञ्चकृषे / यायतांचकृषे / यायताम्बभूविषे / यायतांबभूविषे / यायतामासिषे
यायताञ्चक्राथे / यायतांचक्राथे / यायताम्बभूवाथे / यायतांबभूवाथे / यायतामासाथे
यायताञ्चकृढ्वे / यायतांचकृढ्वे / यायताम्बभूविध्वे / यायतांबभूविध्वे / यायताम्बभूविढ्वे / यायतांबभूविढ्वे / यायतामासिध्वे
उत्तम
यायताञ्चक्रे / यायतांचक्रे / यायताम्बभूवे / यायतांबभूवे / यायतामाहे
यायताञ्चकृवहे / यायतांचकृवहे / यायताम्बभूविवहे / यायतांबभूविवहे / यायतामासिवहे
यायताञ्चकृमहे / यायतांचकृमहे / यायताम्बभूविमहे / यायतांबभूविमहे / यायतामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः