म्लै धातुरूपाणि - आशीर्लिङ् लकारः

म्लै हर्षक्षये - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
म्लेयात् / म्लेयाद् / म्लायात् / म्लायाद्
म्लेयास्ताम् / म्लायास्ताम्
म्लेयासुः / म्लायासुः
मध्यम
म्लेयाः / म्लायाः
म्लेयास्तम् / म्लायास्तम्
म्लेयास्त / म्लायास्त
उत्तम
म्लेयासम् / म्लायासम्
म्लेयास्व / म्लायास्व
म्लेयास्म / म्लायास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्लायिषीष्ट / म्लेषीष्ट / म्लासीष्ट
म्लायिषीयास्ताम् / म्लेषीयास्ताम् / म्लासीयास्ताम्
म्लायिषीरन् / म्लेषीरन् / म्लासीरन्
मध्यम
म्लायिषीष्ठाः / म्लेषीष्ठाः / म्लासीष्ठाः
म्लायिषीयास्थाम् / म्लेषीयास्थाम् / म्लासीयास्थाम्
म्लायिषीढ्वम् / म्लायिषीध्वम् / म्लेषीढ्वम् / म्लासीध्वम्
उत्तम
म्लायिषीय / म्लेषीय / म्लासीय
म्लायिषीवहि / म्लेषीवहि / म्लासीवहि
म्लायिषीमहि / म्लेषीमहि / म्लासीमहि
 


सनादि प्रत्ययाः

उपसर्गाः