म्रुच् धातुरूपाणि - म्रुचुँ गत्यर्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अम्रुचत् / अम्रुचद् / अम्रोचीत् / अम्रोचीद्
अम्रुचताम् / अम्रोचिष्टाम्
अम्रुचन् / अम्रोचिषुः
मध्यम
अम्रुचः / अम्रोचीः
अम्रुचतम् / अम्रोचिष्टम्
अम्रुचत / अम्रोचिष्ट
उत्तम
अम्रुचम् / अम्रोचिषम्
अम्रुचाव / अम्रोचिष्व
अम्रुचाम / अम्रोचिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अम्रोचि
अम्रोचिषाताम्
अम्रोचिषत
मध्यम
अम्रोचिष्ठाः
अम्रोचिषाथाम्
अम्रोचिढ्वम्
उत्तम
अम्रोचिषि
अम्रोचिष्वहि
अम्रोचिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः