म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयतात् / म्रक्षयताद् / म्रक्षयतु
म्रक्षयताम्
म्रक्षयन्तु
मध्यम
म्रक्षयतात् / म्रक्षयताद् / म्रक्षय
म्रक्षयतम्
म्रक्षयत
उत्तम
म्रक्षयाणि
म्रक्षयाव
म्रक्षयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयताम्
म्रक्षयेताम्
म्रक्षयन्ताम्
मध्यम
म्रक्षयस्व
म्रक्षयेथाम्
म्रक्षयध्वम्
उत्तम
म्रक्षयै
म्रक्षयावहै
म्रक्षयामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यताम्
म्रक्ष्येताम्
म्रक्ष्यन्ताम्
मध्यम
म्रक्ष्यस्व
म्रक्ष्येथाम्
म्रक्ष्यध्वम्
उत्तम
म्रक्ष्यै
म्रक्ष्यावहै
म्रक्ष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः