म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयिष्यति
म्रक्षयिष्यतः
म्रक्षयिष्यन्ति
मध्यम
म्रक्षयिष्यसि
म्रक्षयिष्यथः
म्रक्षयिष्यथ
उत्तम
म्रक्षयिष्यामि
म्रक्षयिष्यावः
म्रक्षयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयिष्यते
म्रक्षयिष्येते
म्रक्षयिष्यन्ते
मध्यम
म्रक्षयिष्यसे
म्रक्षयिष्येथे
म्रक्षयिष्यध्वे
उत्तम
म्रक्षयिष्ये
म्रक्षयिष्यावहे
म्रक्षयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षिष्यते / म्रक्षयिष्यते
म्रक्षिष्येते / म्रक्षयिष्येते
म्रक्षिष्यन्ते / म्रक्षयिष्यन्ते
मध्यम
म्रक्षिष्यसे / म्रक्षयिष्यसे
म्रक्षिष्येथे / म्रक्षयिष्येथे
म्रक्षिष्यध्वे / म्रक्षयिष्यध्वे
उत्तम
म्रक्षिष्ये / म्रक्षयिष्ये
म्रक्षिष्यावहे / म्रक्षयिष्यावहे
म्रक्षिष्यामहे / म्रक्षयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः