म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अम्रक्षयिष्यत् / अम्रक्षयिष्यद्
अम्रक्षयिष्यताम्
अम्रक्षयिष्यन्
मध्यम
अम्रक्षयिष्यः
अम्रक्षयिष्यतम्
अम्रक्षयिष्यत
उत्तम
अम्रक्षयिष्यम्
अम्रक्षयिष्याव
अम्रक्षयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अम्रक्षयिष्यत
अम्रक्षयिष्येताम्
अम्रक्षयिष्यन्त
मध्यम
अम्रक्षयिष्यथाः
अम्रक्षयिष्येथाम्
अम्रक्षयिष्यध्वम्
उत्तम
अम्रक्षयिष्ये
अम्रक्षयिष्यावहि
अम्रक्षयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अम्रक्षिष्यत / अम्रक्षयिष्यत
अम्रक्षिष्येताम् / अम्रक्षयिष्येताम्
अम्रक्षिष्यन्त / अम्रक्षयिष्यन्त
मध्यम
अम्रक्षिष्यथाः / अम्रक्षयिष्यथाः
अम्रक्षिष्येथाम् / अम्रक्षयिष्येथाम्
अम्रक्षिष्यध्वम् / अम्रक्षयिष्यध्वम्
उत्तम
अम्रक्षिष्ये / अम्रक्षयिष्ये
अम्रक्षिष्यावहि / अम्रक्षयिष्यावहि
अम्रक्षिष्यामहि / अम्रक्षयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः