म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमम्रक्षत् / अमम्रक्षद्
अमम्रक्षताम्
अमम्रक्षन्
मध्यम
अमम्रक्षः
अमम्रक्षतम्
अमम्रक्षत
उत्तम
अमम्रक्षम्
अमम्रक्षाव
अमम्रक्षाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमम्रक्षत
अमम्रक्षेताम्
अमम्रक्षन्त
मध्यम
अमम्रक्षथाः
अमम्रक्षेथाम्
अमम्रक्षध्वम्
उत्तम
अमम्रक्षे
अमम्रक्षावहि
अमम्रक्षामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अम्रक्षि
अम्रक्षिषाताम् / अम्रक्षयिषाताम्
अम्रक्षिषत / अम्रक्षयिषत
मध्यम
अम्रक्षिष्ठाः / अम्रक्षयिष्ठाः
अम्रक्षिषाथाम् / अम्रक्षयिषाथाम्
अम्रक्षिढ्वम् / अम्रक्षयिढ्वम् / अम्रक्षयिध्वम्
उत्तम
अम्रक्षिषि / अम्रक्षयिषि
अम्रक्षिष्वहि / अम्रक्षयिष्वहि
अम्रक्षिष्महि / अम्रक्षयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः