म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयाञ्चकार / म्रक्षयांचकार / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चक्रतुः / म्रक्षयांचक्रतुः / म्रक्षयाम्बभूवतुः / म्रक्षयांबभूवतुः / म्रक्षयामासतुः
म्रक्षयाञ्चक्रुः / म्रक्षयांचक्रुः / म्रक्षयाम्बभूवुः / म्रक्षयांबभूवुः / म्रक्षयामासुः
मध्यम
म्रक्षयाञ्चकर्थ / म्रक्षयांचकर्थ / म्रक्षयाम्बभूविथ / म्रक्षयांबभूविथ / म्रक्षयामासिथ
म्रक्षयाञ्चक्रथुः / म्रक्षयांचक्रथुः / म्रक्षयाम्बभूवथुः / म्रक्षयांबभूवथुः / म्रक्षयामासथुः
म्रक्षयाञ्चक्र / म्रक्षयांचक्र / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
उत्तम
म्रक्षयाञ्चकर / म्रक्षयांचकर / म्रक्षयाञ्चकार / म्रक्षयांचकार / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चकृव / म्रक्षयांचकृव / म्रक्षयाम्बभूविव / म्रक्षयांबभूविव / म्रक्षयामासिव
म्रक्षयाञ्चकृम / म्रक्षयांचकृम / म्रक्षयाम्बभूविम / म्रक्षयांबभूविम / म्रक्षयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयाञ्चक्रे / म्रक्षयांचक्रे / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चक्राते / म्रक्षयांचक्राते / म्रक्षयाम्बभूवतुः / म्रक्षयांबभूवतुः / म्रक्षयामासतुः
म्रक्षयाञ्चक्रिरे / म्रक्षयांचक्रिरे / म्रक्षयाम्बभूवुः / म्रक्षयांबभूवुः / म्रक्षयामासुः
मध्यम
म्रक्षयाञ्चकृषे / म्रक्षयांचकृषे / म्रक्षयाम्बभूविथ / म्रक्षयांबभूविथ / म्रक्षयामासिथ
म्रक्षयाञ्चक्राथे / म्रक्षयांचक्राथे / म्रक्षयाम्बभूवथुः / म्रक्षयांबभूवथुः / म्रक्षयामासथुः
म्रक्षयाञ्चकृढ्वे / म्रक्षयांचकृढ्वे / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
उत्तम
म्रक्षयाञ्चक्रे / म्रक्षयांचक्रे / म्रक्षयाम्बभूव / म्रक्षयांबभूव / म्रक्षयामास
म्रक्षयाञ्चकृवहे / म्रक्षयांचकृवहे / म्रक्षयाम्बभूविव / म्रक्षयांबभूविव / म्रक्षयामासिव
म्रक्षयाञ्चकृमहे / म्रक्षयांचकृमहे / म्रक्षयाम्बभूविम / म्रक्षयांबभूविम / म्रक्षयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयाञ्चक्रे / म्रक्षयांचक्रे / म्रक्षयाम्बभूवे / म्रक्षयांबभूवे / म्रक्षयामाहे
म्रक्षयाञ्चक्राते / म्रक्षयांचक्राते / म्रक्षयाम्बभूवाते / म्रक्षयांबभूवाते / म्रक्षयामासाते
म्रक्षयाञ्चक्रिरे / म्रक्षयांचक्रिरे / म्रक्षयाम्बभूविरे / म्रक्षयांबभूविरे / म्रक्षयामासिरे
मध्यम
म्रक्षयाञ्चकृषे / म्रक्षयांचकृषे / म्रक्षयाम्बभूविषे / म्रक्षयांबभूविषे / म्रक्षयामासिषे
म्रक्षयाञ्चक्राथे / म्रक्षयांचक्राथे / म्रक्षयाम्बभूवाथे / म्रक्षयांबभूवाथे / म्रक्षयामासाथे
म्रक्षयाञ्चकृढ्वे / म्रक्षयांचकृढ्वे / म्रक्षयाम्बभूविध्वे / म्रक्षयांबभूविध्वे / म्रक्षयाम्बभूविढ्वे / म्रक्षयांबभूविढ्वे / म्रक्षयामासिध्वे
उत्तम
म्रक्षयाञ्चक्रे / म्रक्षयांचक्रे / म्रक्षयाम्बभूवे / म्रक्षयांबभूवे / म्रक्षयामाहे
म्रक्षयाञ्चकृवहे / म्रक्षयांचकृवहे / म्रक्षयाम्बभूविवहे / म्रक्षयांबभूविवहे / म्रक्षयामासिवहे
म्रक्षयाञ्चकृमहे / म्रक्षयांचकृमहे / म्रक्षयाम्बभूविमहे / म्रक्षयांबभूविमहे / म्रक्षयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः