म्रक्ष् धातुरूपाणि - म्रक्षँ म्लेच्छने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यात् / म्रक्ष्याद्
म्रक्ष्यास्ताम्
म्रक्ष्यासुः
मध्यम
म्रक्ष्याः
म्रक्ष्यास्तम्
म्रक्ष्यास्त
उत्तम
म्रक्ष्यासम्
म्रक्ष्यास्व
म्रक्ष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षयिषीष्ट
म्रक्षयिषीयास्ताम्
म्रक्षयिषीरन्
मध्यम
म्रक्षयिषीष्ठाः
म्रक्षयिषीयास्थाम्
म्रक्षयिषीढ्वम् / म्रक्षयिषीध्वम्
उत्तम
म्रक्षयिषीय
म्रक्षयिषीवहि
म्रक्षयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्षिषीष्ट / म्रक्षयिषीष्ट
म्रक्षिषीयास्ताम् / म्रक्षयिषीयास्ताम्
म्रक्षिषीरन् / म्रक्षयिषीरन्
मध्यम
म्रक्षिषीष्ठाः / म्रक्षयिषीष्ठाः
म्रक्षिषीयास्थाम् / म्रक्षयिषीयास्थाम्
म्रक्षिषीध्वम् / म्रक्षयिषीढ्वम् / म्रक्षयिषीध्वम्
उत्तम
म्रक्षिषीय / म्रक्षयिषीय
म्रक्षिषीवहि / म्रक्षयिषीवहि
म्रक्षिषीमहि / म्रक्षयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः