मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - दिवादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षीत् / अमर्षीद्
अमर्षिष्टाम्
अमर्षिषुः
मध्यम
अमर्षीः
अमर्षिष्टम्
अमर्षिष्ट
उत्तम
अमर्षिषम्
अमर्षिष्व
अमर्षिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षिष्ट
अमर्षिषाताम्
अमर्षिषत
मध्यम
अमर्षिष्ठाः
अमर्षिषाथाम्
अमर्षिढ्वम्
उत्तम
अमर्षिषि
अमर्षिष्वहि
अमर्षिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षि
अमर्षिषाताम्
अमर्षिषत
मध्यम
अमर्षिष्ठाः
अमर्षिषाथाम्
अमर्षिढ्वम्
उत्तम
अमर्षिषि
अमर्षिष्वहि
अमर्षिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः