मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयेत् / मर्षयेद् / मर्षेत् / मर्षेद्
मर्षयेताम् / मर्षेताम्
मर्षयेयुः / मर्षेयुः
मध्यम
मर्षयेः / मर्षेः
मर्षयेतम् / मर्षेतम्
मर्षयेत / मर्षेत
उत्तम
मर्षयेयम् / मर्षेयम्
मर्षयेव / मर्षेव
मर्षयेम / मर्षेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयेत / मर्षेत
मर्षयेयाताम् / मर्षेयाताम्
मर्षयेरन् / मर्षेरन्
मध्यम
मर्षयेथाः / मर्षेथाः
मर्षयेयाथाम् / मर्षेयाथाम्
मर्षयेध्वम् / मर्षेध्वम्
उत्तम
मर्षयेय / मर्षेय
मर्षयेवहि / मर्षेवहि
मर्षयेमहि / मर्षेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्ष्येत / मृष्येत
मर्ष्येयाताम् / मृष्येयाताम्
मर्ष्येरन् / मृष्येरन्
मध्यम
मर्ष्येथाः / मृष्येथाः
मर्ष्येयाथाम् / मृष्येयाथाम्
मर्ष्येध्वम् / मृष्येध्वम्
उत्तम
मर्ष्येय / मृष्येय
मर्ष्येवहि / मृष्येवहि
मर्ष्येमहि / मृष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः