मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयिष्यति / मर्षिष्यति
मर्षयिष्यतः / मर्षिष्यतः
मर्षयिष्यन्ति / मर्षिष्यन्ति
मध्यम
मर्षयिष्यसि / मर्षिष्यसि
मर्षयिष्यथः / मर्षिष्यथः
मर्षयिष्यथ / मर्षिष्यथ
उत्तम
मर्षयिष्यामि / मर्षिष्यामि
मर्षयिष्यावः / मर्षिष्यावः
मर्षयिष्यामः / मर्षिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयिष्यते / मर्षिष्यते
मर्षयिष्येते / मर्षिष्येते
मर्षयिष्यन्ते / मर्षिष्यन्ते
मध्यम
मर्षयिष्यसे / मर्षिष्यसे
मर्षयिष्येथे / मर्षिष्येथे
मर्षयिष्यध्वे / मर्षिष्यध्वे
उत्तम
मर्षयिष्ये / मर्षिष्ये
मर्षयिष्यावहे / मर्षिष्यावहे
मर्षयिष्यामहे / मर्षिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिष्यते / मर्षयिष्यते
मर्षिष्येते / मर्षयिष्येते
मर्षिष्यन्ते / मर्षयिष्यन्ते
मध्यम
मर्षिष्यसे / मर्षयिष्यसे
मर्षिष्येथे / मर्षयिष्येथे
मर्षिष्यध्वे / मर्षयिष्यध्वे
उत्तम
मर्षिष्ये / मर्षयिष्ये
मर्षिष्यावहे / मर्षयिष्यावहे
मर्षिष्यामहे / मर्षयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः