मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षयिष्यत् / अमर्षयिष्यद् / अमर्षिष्यत् / अमर्षिष्यद्
अमर्षयिष्यताम् / अमर्षिष्यताम्
अमर्षयिष्यन् / अमर्षिष्यन्
मध्यम
अमर्षयिष्यः / अमर्षिष्यः
अमर्षयिष्यतम् / अमर्षिष्यतम्
अमर्षयिष्यत / अमर्षिष्यत
उत्तम
अमर्षयिष्यम् / अमर्षिष्यम्
अमर्षयिष्याव / अमर्षिष्याव
अमर्षयिष्याम / अमर्षिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षयिष्यत / अमर्षिष्यत
अमर्षयिष्येताम् / अमर्षिष्येताम्
अमर्षयिष्यन्त / अमर्षिष्यन्त
मध्यम
अमर्षयिष्यथाः / अमर्षिष्यथाः
अमर्षयिष्येथाम् / अमर्षिष्येथाम्
अमर्षयिष्यध्वम् / अमर्षिष्यध्वम्
उत्तम
अमर्षयिष्ये / अमर्षिष्ये
अमर्षयिष्यावहि / अमर्षिष्यावहि
अमर्षयिष्यामहि / अमर्षिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षिष्यत / अमर्षयिष्यत
अमर्षिष्येताम् / अमर्षयिष्येताम्
अमर्षिष्यन्त / अमर्षयिष्यन्त
मध्यम
अमर्षिष्यथाः / अमर्षयिष्यथाः
अमर्षिष्येथाम् / अमर्षयिष्येथाम्
अमर्षिष्यध्वम् / अमर्षयिष्यध्वम्
उत्तम
अमर्षिष्ये / अमर्षयिष्ये
अमर्षिष्यावहि / अमर्षयिष्यावहि
अमर्षिष्यामहि / अमर्षयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः