मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयिता / मर्षिता
मर्षयितारौ / मर्षितारौ
मर्षयितारः / मर्षितारः
मध्यम
मर्षयितासि / मर्षितासि
मर्षयितास्थः / मर्षितास्थः
मर्षयितास्थ / मर्षितास्थ
उत्तम
मर्षयितास्मि / मर्षितास्मि
मर्षयितास्वः / मर्षितास्वः
मर्षयितास्मः / मर्षितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयिता / मर्षिता
मर्षयितारौ / मर्षितारौ
मर्षयितारः / मर्षितारः
मध्यम
मर्षयितासे / मर्षितासे
मर्षयितासाथे / मर्षितासाथे
मर्षयिताध्वे / मर्षिताध्वे
उत्तम
मर्षयिताहे / मर्षिताहे
मर्षयितास्वहे / मर्षितास्वहे
मर्षयितास्महे / मर्षितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिता / मर्षयिता
मर्षितारौ / मर्षयितारौ
मर्षितारः / मर्षयितारः
मध्यम
मर्षितासे / मर्षयितासे
मर्षितासाथे / मर्षयितासाथे
मर्षिताध्वे / मर्षयिताध्वे
उत्तम
मर्षिताहे / मर्षयिताहे
मर्षितास्वहे / मर्षयितास्वहे
मर्षितास्महे / मर्षयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः