मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममर्षत् / अममर्षद् / अमर्षीत् / अमर्षीद् / अमीमृषत् / अमीमृषद्
अममर्षताम् / अमर्षिष्टाम् / अमीमृषताम्
अममर्षन् / अमर्षिषुः / अमीमृषन्
मध्यम
अममर्षः / अमर्षीः / अमीमृषः
अममर्षतम् / अमर्षिष्टम् / अमीमृषतम्
अममर्षत / अमर्षिष्ट / अमीमृषत
उत्तम
अममर्षम् / अमर्षिषम् / अमीमृषम्
अममर्षाव / अमर्षिष्व / अमीमृषाव
अममर्षाम / अमर्षिष्म / अमीमृषाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममर्षत / अमर्षिष्ट / अमीमृषत
अममर्षेताम् / अमर्षिषाताम् / अमीमृषेताम्
अममर्षन्त / अमर्षिषत / अमीमृषन्त
मध्यम
अममर्षथाः / अमर्षिष्ठाः / अमीमृषथाः
अममर्षेथाम् / अमर्षिषाथाम् / अमीमृषेथाम्
अममर्षध्वम् / अमर्षिढ्वम् / अमीमृषध्वम्
उत्तम
अममर्षे / अमर्षिषि / अमीमृषे
अममर्षावहि / अमर्षिष्वहि / अमीमृषावहि
अममर्षामहि / अमर्षिष्महि / अमीमृषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षि / अमृषि
अमर्षिषाताम् / अमर्षयिषाताम् / अमृषिषाताम् / अमृषयिषाताम्
अमर्षिषत / अमर्षयिषत / अमृषिषत / अमृषयिषत
मध्यम
अमर्षिष्ठाः / अमर्षयिष्ठाः / अमृषिष्ठाः / अमृषयिष्ठाः
अमर्षिषाथाम् / अमर्षयिषाथाम् / अमृषिषाथाम् / अमृषयिषाथाम्
अमर्षिढ्वम् / अमर्षयिढ्वम् / अमर्षयिध्वम् / अमृषिढ्वम् / अमृषयिढ्वम् / अमृषयिध्वम्
उत्तम
अमर्षिषि / अमर्षयिषि / अमृषिषि / अमृषयिषि
अमर्षिष्वहि / अमर्षयिष्वहि / अमृषिष्वहि / अमृषयिष्वहि
अमर्षिष्महि / अमर्षयिष्महि / अमृषिष्महि / अमृषयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः