मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चकार / मर्षयांचकार / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममर्ष
मर्षयाञ्चक्रतुः / मर्षयांचक्रतुः / मर्षयाम्बभूवतुः / मर्षयांबभूवतुः / मर्षयामासतुः / ममृषतुः
मर्षयाञ्चक्रुः / मर्षयांचक्रुः / मर्षयाम्बभूवुः / मर्षयांबभूवुः / मर्षयामासुः / ममृषुः
मध्यम
मर्षयाञ्चकर्थ / मर्षयांचकर्थ / मर्षयाम्बभूविथ / मर्षयांबभूविथ / मर्षयामासिथ / ममर्षिथ
मर्षयाञ्चक्रथुः / मर्षयांचक्रथुः / मर्षयाम्बभूवथुः / मर्षयांबभूवथुः / मर्षयामासथुः / ममृषथुः
मर्षयाञ्चक्र / मर्षयांचक्र / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृष
उत्तम
मर्षयाञ्चकर / मर्षयांचकर / मर्षयाञ्चकार / मर्षयांचकार / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममर्ष
मर्षयाञ्चकृव / मर्षयांचकृव / मर्षयाम्बभूविव / मर्षयांबभूविव / मर्षयामासिव / ममृषिव
मर्षयाञ्चकृम / मर्षयांचकृम / मर्षयाम्बभूविम / मर्षयांबभूविम / मर्षयामासिम / ममृषिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषे
मर्षयाञ्चक्राते / मर्षयांचक्राते / मर्षयाम्बभूवतुः / मर्षयांबभूवतुः / मर्षयामासतुः / ममृषाते
मर्षयाञ्चक्रिरे / मर्षयांचक्रिरे / मर्षयाम्बभूवुः / मर्षयांबभूवुः / मर्षयामासुः / ममृषिरे
मध्यम
मर्षयाञ्चकृषे / मर्षयांचकृषे / मर्षयाम्बभूविथ / मर्षयांबभूविथ / मर्षयामासिथ / ममृषिषे
मर्षयाञ्चक्राथे / मर्षयांचक्राथे / मर्षयाम्बभूवथुः / मर्षयांबभूवथुः / मर्षयामासथुः / ममृषाथे
मर्षयाञ्चकृढ्वे / मर्षयांचकृढ्वे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषिध्वे
उत्तम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूव / मर्षयांबभूव / मर्षयामास / ममृषे
मर्षयाञ्चकृवहे / मर्षयांचकृवहे / मर्षयाम्बभूविव / मर्षयांबभूविव / मर्षयामासिव / ममृषिवहे
मर्षयाञ्चकृमहे / मर्षयांचकृमहे / मर्षयाम्बभूविम / मर्षयांबभूविम / मर्षयामासिम / ममृषिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूवे / मर्षयांबभूवे / मर्षयामाहे / ममृषे
मर्षयाञ्चक्राते / मर्षयांचक्राते / मर्षयाम्बभूवाते / मर्षयांबभूवाते / मर्षयामासाते / ममृषाते
मर्षयाञ्चक्रिरे / मर्षयांचक्रिरे / मर्षयाम्बभूविरे / मर्षयांबभूविरे / मर्षयामासिरे / ममृषिरे
मध्यम
मर्षयाञ्चकृषे / मर्षयांचकृषे / मर्षयाम्बभूविषे / मर्षयांबभूविषे / मर्षयामासिषे / ममृषिषे
मर्षयाञ्चक्राथे / मर्षयांचक्राथे / मर्षयाम्बभूवाथे / मर्षयांबभूवाथे / मर्षयामासाथे / ममृषाथे
मर्षयाञ्चकृढ्वे / मर्षयांचकृढ्वे / मर्षयाम्बभूविध्वे / मर्षयांबभूविध्वे / मर्षयाम्बभूविढ्वे / मर्षयांबभूविढ्वे / मर्षयामासिध्वे / ममृषिध्वे
उत्तम
मर्षयाञ्चक्रे / मर्षयांचक्रे / मर्षयाम्बभूवे / मर्षयांबभूवे / मर्षयामाहे / ममृषे
मर्षयाञ्चकृवहे / मर्षयांचकृवहे / मर्षयाम्बभूविवहे / मर्षयांबभूविवहे / मर्षयामासिवहे / ममृषिवहे
मर्षयाञ्चकृमहे / मर्षयांचकृमहे / मर्षयाम्बभूविमहे / मर्षयांबभूविमहे / मर्षयामासिमहे / ममृषिमहे
 


सनादि प्रत्ययाः

उपसर्गाः