मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षयत् / अमर्षयद् / अमर्षत् / अमर्षद्
अमर्षयताम् / अमर्षताम्
अमर्षयन् / अमर्षन्
मध्यम
अमर्षयः / अमर्षः
अमर्षयतम् / अमर्षतम्
अमर्षयत / अमर्षत
उत्तम
अमर्षयम् / अमर्षम्
अमर्षयाव / अमर्षाव
अमर्षयाम / अमर्षाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्षयत / अमर्षत
अमर्षयेताम् / अमर्षेताम्
अमर्षयन्त / अमर्षन्त
मध्यम
अमर्षयथाः / अमर्षथाः
अमर्षयेथाम् / अमर्षेथाम्
अमर्षयध्वम् / अमर्षध्वम्
उत्तम
अमर्षये / अमर्षे
अमर्षयावहि / अमर्षावहि
अमर्षयामहि / अमर्षामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमर्ष्यत / अमृष्यत
अमर्ष्येताम् / अमृष्येताम्
अमर्ष्यन्त / अमृष्यन्त
मध्यम
अमर्ष्यथाः / अमृष्यथाः
अमर्ष्येथाम् / अमृष्येथाम्
अमर्ष्यध्वम् / अमृष्यध्वम्
उत्तम
अमर्ष्ये / अमृष्ये
अमर्ष्यावहि / अमृष्यावहि
अमर्ष्यामहि / अमृष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः