मृष् धातुरूपाणि - मृषँ तितिक्षायाम् - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मर्ष्यात् / मर्ष्याद् / मृष्यात् / मृष्याद्
मर्ष्यास्ताम् / मृष्यास्ताम्
मर्ष्यासुः / मृष्यासुः
मध्यम
मर्ष्याः / मृष्याः
मर्ष्यास्तम् / मृष्यास्तम्
मर्ष्यास्त / मृष्यास्त
उत्तम
मर्ष्यासम् / मृष्यासम्
मर्ष्यास्व / मृष्यास्व
मर्ष्यास्म / मृष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षयिषीष्ट / मर्षिषीष्ट
मर्षयिषीयास्ताम् / मर्षिषीयास्ताम्
मर्षयिषीरन् / मर्षिषीरन्
मध्यम
मर्षयिषीष्ठाः / मर्षिषीष्ठाः
मर्षयिषीयास्थाम् / मर्षिषीयास्थाम्
मर्षयिषीढ्वम् / मर्षयिषीध्वम् / मर्षिषीध्वम्
उत्तम
मर्षयिषीय / मर्षिषीय
मर्षयिषीवहि / मर्षिषीवहि
मर्षयिषीमहि / मर्षिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मर्षिषीष्ट / मर्षयिषीष्ट
मर्षिषीयास्ताम् / मर्षयिषीयास्ताम्
मर्षिषीरन् / मर्षयिषीरन्
मध्यम
मर्षिषीष्ठाः / मर्षयिषीष्ठाः
मर्षिषीयास्थाम् / मर्षयिषीयास्थाम्
मर्षिषीध्वम् / मर्षयिषीढ्वम् / मर्षयिषीध्वम्
उत्तम
मर्षिषीय / मर्षयिषीय
मर्षिषीवहि / मर्षयिषीवहि
मर्षिषीमहि / मर्षयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः