मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यति / मर्क्ष्यति
म्रक्ष्यतः / मर्क्ष्यतः
म्रक्ष्यन्ति / मर्क्ष्यन्ति
मध्यम
म्रक्ष्यसि / मर्क्ष्यसि
म्रक्ष्यथः / मर्क्ष्यथः
म्रक्ष्यथ / मर्क्ष्यथ
उत्तम
म्रक्ष्यामि / मर्क्ष्यामि
म्रक्ष्यावः / मर्क्ष्यावः
म्रक्ष्यामः / मर्क्ष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
म्रक्ष्यते / मर्क्ष्यते
म्रक्ष्येते / मर्क्ष्येते
म्रक्ष्यन्ते / मर्क्ष्यन्ते
मध्यम
म्रक्ष्यसे / मर्क्ष्यसे
म्रक्ष्येथे / मर्क्ष्येथे
म्रक्ष्यध्वे / मर्क्ष्यध्वे
उत्तम
म्रक्ष्ये / मर्क्ष्ये
म्रक्ष्यावहे / मर्क्ष्यावहे
म्रक्ष्यामहे / मर्क्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः