मृश् धातुरूपाणि - मृशँ आमर्शणे - तुदादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ममर्श
ममृशतुः
ममृशुः
मध्यम
ममर्शिथ
ममृशथुः
ममृश
उत्तम
ममर्श
ममृशिव
ममृशिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ममृशे
ममृशाते
ममृशिरे
मध्यम
ममृशिषे
ममृशाथे
ममृशिध्वे
उत्तम
ममृशे
ममृशिवहे
ममृशिमहे
 


सनादि प्रत्ययाः

उपसर्गाः