मू धातुरूपाणि - मूङ् बन्धने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोषीष्ट
मोषीयास्ताम्
मोषीरन्
मध्यम
मोषीष्ठाः
मोषीयास्थाम्
मोषीढ्वम्
उत्तम
मोषीय
मोषीवहि
मोषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
माविषीष्ट / मोषीष्ट
माविषीयास्ताम् / मोषीयास्ताम्
माविषीरन् / मोषीरन्
मध्यम
माविषीष्ठाः / मोषीष्ठाः
माविषीयास्थाम् / मोषीयास्थाम्
माविषीढ्वम् / माविषीध्वम् / मोषीढ्वम्
उत्तम
माविषीय / मोषीय
माविषीवहि / मोषीवहि
माविषीमहि / मोषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः