मूत्र धातुरूपाणि - लुट् लकारः

मूत्र प्रस्रवणे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मूत्रयिता / मूत्रिता
मूत्रयितारौ / मूत्रितारौ
मूत्रयितारः / मूत्रितारः
मध्यम
मूत्रयितासि / मूत्रितासि
मूत्रयितास्थः / मूत्रितास्थः
मूत्रयितास्थ / मूत्रितास्थ
उत्तम
मूत्रयितास्मि / मूत्रितास्मि
मूत्रयितास्वः / मूत्रितास्वः
मूत्रयितास्मः / मूत्रितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूत्रयिता / मूत्रिता
मूत्रयितारौ / मूत्रितारौ
मूत्रयितारः / मूत्रितारः
मध्यम
मूत्रयितासे / मूत्रितासे
मूत्रयितासाथे / मूत्रितासाथे
मूत्रयिताध्वे / मूत्रिताध्वे
उत्तम
मूत्रयिताहे / मूत्रिताहे
मूत्रयितास्वहे / मूत्रितास्वहे
मूत्रयितास्महे / मूत्रितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूत्रिता / मूत्रयिता
मूत्रितारौ / मूत्रयितारौ
मूत्रितारः / मूत्रयितारः
मध्यम
मूत्रितासे / मूत्रयितासे
मूत्रितासाथे / मूत्रयितासाथे
मूत्रिताध्वे / मूत्रयिताध्वे
उत्तम
मूत्रिताहे / मूत्रयिताहे
मूत्रितास्वहे / मूत्रयितास्वहे
मूत्रितास्महे / मूत्रयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः