मूत्र धातुरूपाणि - लुङ् लकारः

मूत्र प्रस्रवणे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमुमूत्रत् / अमुमूत्रद् / अमूत्रीत् / अमूत्रीद्
अमुमूत्रताम् / अमूत्रिष्टाम्
अमुमूत्रन् / अमूत्रिषुः
मध्यम
अमुमूत्रः / अमूत्रीः
अमुमूत्रतम् / अमूत्रिष्टम्
अमुमूत्रत / अमूत्रिष्ट
उत्तम
अमुमूत्रम् / अमूत्रिषम्
अमुमूत्राव / अमूत्रिष्व
अमुमूत्राम / अमूत्रिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमुमूत्रत / अमूत्रिष्ट
अमुमूत्रेताम् / अमूत्रिषाताम्
अमुमूत्रन्त / अमूत्रिषत
मध्यम
अमुमूत्रथाः / अमूत्रिष्ठाः
अमुमूत्रेथाम् / अमूत्रिषाथाम्
अमुमूत्रध्वम् / अमूत्रिढ्वम् / अमूत्रिध्वम्
उत्तम
अमुमूत्रे / अमूत्रिषि
अमुमूत्रावहि / अमूत्रिष्वहि
अमुमूत्रामहि / अमूत्रिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमूत्रि
अमूत्रिषाताम् / अमूत्रयिषाताम्
अमूत्रिषत / अमूत्रयिषत
मध्यम
अमूत्रिष्ठाः / अमूत्रयिष्ठाः
अमूत्रिषाथाम् / अमूत्रयिषाथाम्
अमूत्रिढ्वम् / अमूत्रिध्वम् / अमूत्रयिढ्वम् / अमूत्रयिध्वम्
उत्तम
अमूत्रिषि / अमूत्रयिषि
अमूत्रिष्वहि / अमूत्रयिष्वहि
अमूत्रिष्महि / अमूत्रयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः