मूत्र धातुरूपाणि - आशीर्लिङ् लकारः

मूत्र प्रस्रवणे - चुरादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मूत्र्यात् / मूत्र्याद्
मूत्र्यास्ताम्
मूत्र्यासुः
मध्यम
मूत्र्याः
मूत्र्यास्तम्
मूत्र्यास्त
उत्तम
मूत्र्यासम्
मूत्र्यास्व
मूत्र्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूत्रयिषीष्ट / मूत्रिषीष्ट
मूत्रयिषीयास्ताम् / मूत्रिषीयास्ताम्
मूत्रयिषीरन् / मूत्रिषीरन्
मध्यम
मूत्रयिषीष्ठाः / मूत्रिषीष्ठाः
मूत्रयिषीयास्थाम् / मूत्रिषीयास्थाम्
मूत्रयिषीढ्वम् / मूत्रयिषीध्वम् / मूत्रिषीढ्वम् / मूत्रिषीध्वम्
उत्तम
मूत्रयिषीय / मूत्रिषीय
मूत्रयिषीवहि / मूत्रिषीवहि
मूत्रयिषीमहि / मूत्रिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मूत्रिषीष्ट / मूत्रयिषीष्ट
मूत्रिषीयास्ताम् / मूत्रयिषीयास्ताम्
मूत्रिषीरन् / मूत्रयिषीरन्
मध्यम
मूत्रिषीष्ठाः / मूत्रयिषीष्ठाः
मूत्रिषीयास्थाम् / मूत्रयिषीयास्थाम्
मूत्रिषीढ्वम् / मूत्रिषीध्वम् / मूत्रयिषीढ्वम् / मूत्रयिषीध्वम्
उत्तम
मूत्रिषीय / मूत्रयिषीय
मूत्रिषीवहि / मूत्रयिषीवहि
मूत्रिषीमहि / मूत्रयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः