मुह् धातुरूपाणि - लृट् लकारः

मुहँ वैचित्त्ये - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोहिष्यति / मोक्ष्यति
मोहिष्यतः / मोक्ष्यतः
मोहिष्यन्ति / मोक्ष्यन्ति
मध्यम
मोहिष्यसि / मोक्ष्यसि
मोहिष्यथः / मोक्ष्यथः
मोहिष्यथ / मोक्ष्यथ
उत्तम
मोहिष्यामि / मोक्ष्यामि
मोहिष्यावः / मोक्ष्यावः
मोहिष्यामः / मोक्ष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोहिष्यते / मोक्ष्यते
मोहिष्येते / मोक्ष्येते
मोहिष्यन्ते / मोक्ष्यन्ते
मध्यम
मोहिष्यसे / मोक्ष्यसे
मोहिष्येथे / मोक्ष्येथे
मोहिष्यध्वे / मोक्ष्यध्वे
उत्तम
मोहिष्ये / मोक्ष्ये
मोहिष्यावहे / मोक्ष्यावहे
मोहिष्यामहे / मोक्ष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः