मुह् धातुरूपाणि - लृङ् लकारः

मुहँ वैचित्त्ये - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमोहिष्यत् / अमोहिष्यद् / अमोक्ष्यत् / अमोक्ष्यद्
अमोहिष्यताम् / अमोक्ष्यताम्
अमोहिष्यन् / अमोक्ष्यन्
मध्यम
अमोहिष्यः / अमोक्ष्यः
अमोहिष्यतम् / अमोक्ष्यतम्
अमोहिष्यत / अमोक्ष्यत
उत्तम
अमोहिष्यम् / अमोक्ष्यम्
अमोहिष्याव / अमोक्ष्याव
अमोहिष्याम / अमोक्ष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमोहिष्यत / अमोक्ष्यत
अमोहिष्येताम् / अमोक्ष्येताम्
अमोहिष्यन्त / अमोक्ष्यन्त
मध्यम
अमोहिष्यथाः / अमोक्ष्यथाः
अमोहिष्येथाम् / अमोक्ष्येथाम्
अमोहिष्यध्वम् / अमोक्ष्यध्वम्
उत्तम
अमोहिष्ये / अमोक्ष्ये
अमोहिष्यावहि / अमोक्ष्यावहि
अमोहिष्यामहि / अमोक्ष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः