मुह् धातुरूपाणि - लुट् लकारः

मुहँ वैचित्त्ये - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोहिता / मोग्धा / मोढा
मोहितारौ / मोग्धारौ / मोढारौ
मोहितारः / मोग्धारः / मोढारः
मध्यम
मोहितासि / मोग्धासि / मोढासि
मोहितास्थः / मोग्धास्थः / मोढास्थः
मोहितास्थ / मोग्धास्थ / मोढास्थ
उत्तम
मोहितास्मि / मोग्धास्मि / मोढास्मि
मोहितास्वः / मोग्धास्वः / मोढास्वः
मोहितास्मः / मोग्धास्मः / मोढास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोहिता / मोग्धा / मोढा
मोहितारौ / मोग्धारौ / मोढारौ
मोहितारः / मोग्धारः / मोढारः
मध्यम
मोहितासे / मोग्धासे / मोढासे
मोहितासाथे / मोग्धासाथे / मोढासाथे
मोहिताध्वे / मोग्धाध्वे / मोढाध्वे
उत्तम
मोहिताहे / मोग्धाहे / मोढाहे
मोहितास्वहे / मोग्धास्वहे / मोढास्वहे
मोहितास्महे / मोग्धास्महे / मोढास्महे
 


सनादि प्रत्ययाः

उपसर्गाः