मुह् धातुरूपाणि - लुङ् लकारः

मुहँ वैचित्त्ये - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमुहत् / अमुहद्
अमुहताम्
अमुहन्
मध्यम
अमुहः
अमुहतम्
अमुहत
उत्तम
अमुहम्
अमुहाव
अमुहाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमोहि
अमुहिषाताम् / अमुक्षाताम् / अमोहिषाताम्
अमुहिषन्त / अमुक्षन्त / अमोहिषत / अमुक्षत
मध्यम
अमुहिषथाः / अमुक्षथाः / अमोहिष्ठाः / अमुग्धाः / अमूढाः
अमुहिषाथाम् / अमुक्षाथाम् / अमोहिषाथाम्
अमुहिषध्वम् / अमुक्षध्वम् / अमोहिढ्वम् / अमोहिध्वम् / अमुग्ध्वम् / अमूढ्वम्
उत्तम
अमुहिषि / अमुक्षि / अमोहिषि
अमुहिषावहि / अमुक्षावहि / अमोहिष्वहि / अमुक्ष्वहि
अमुहिषामहि / अमुक्षामहि / अमोहिष्महि / अमुक्ष्महि
 


सनादि प्रत्ययाः

उपसर्गाः