मुद् + सन् धातुरूपाणि - विधिलिङ् लकारः

मुदँ हर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुमुदिषेत / मुमोदिषेत
मुमुदिषेयाताम् / मुमोदिषेयाताम्
मुमुदिषेरन् / मुमोदिषेरन्
मध्यम
मुमुदिषेथाः / मुमोदिषेथाः
मुमुदिषेयाथाम् / मुमोदिषेयाथाम्
मुमुदिषेध्वम् / मुमोदिषेध्वम्
उत्तम
मुमुदिषेय / मुमोदिषेय
मुमुदिषेवहि / मुमोदिषेवहि
मुमुदिषेमहि / मुमोदिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मुमुदिष्येत / मुमोदिष्येत
मुमुदिष्येयाताम् / मुमोदिष्येयाताम्
मुमुदिष्येरन् / मुमोदिष्येरन्
मध्यम
मुमुदिष्येथाः / मुमोदिष्येथाः
मुमुदिष्येयाथाम् / मुमोदिष्येयाथाम्
मुमुदिष्येध्वम् / मुमोदिष्येध्वम्
उत्तम
मुमुदिष्येय / मुमोदिष्येय
मुमुदिष्येवहि / मुमोदिष्येवहि
मुमुदिष्येमहि / मुमोदिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः