मुद् + यङ्लुक् धातुरूपाणि - लिट् लकारः

मुदँ हर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चक्रतुः / मोमोदांचक्रतुः / मोमोदाम्बभूवतुः / मोमोदांबभूवतुः / मोमोदामासतुः
मोमोदाञ्चक्रुः / मोमोदांचक्रुः / मोमोदाम्बभूवुः / मोमोदांबभूवुः / मोमोदामासुः
मध्यम
मोमोदाञ्चकर्थ / मोमोदांचकर्थ / मोमोदाम्बभूविथ / मोमोदांबभूविथ / मोमोदामासिथ
मोमोदाञ्चक्रथुः / मोमोदांचक्रथुः / मोमोदाम्बभूवथुः / मोमोदांबभूवथुः / मोमोदामासथुः
मोमोदाञ्चक्र / मोमोदांचक्र / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
उत्तम
मोमोदाञ्चकर / मोमोदांचकर / मोमोदाञ्चकार / मोमोदांचकार / मोमोदाम्बभूव / मोमोदांबभूव / मोमोदामास
मोमोदाञ्चकृव / मोमोदांचकृव / मोमोदाम्बभूविव / मोमोदांबभूविव / मोमोदामासिव
मोमोदाञ्चकृम / मोमोदांचकृम / मोमोदाम्बभूविम / मोमोदांबभूविम / मोमोदामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदाञ्चक्राते / मोमोदांचक्राते / मोमोदाम्बभूवाते / मोमोदांबभूवाते / मोमोदामासाते
मोमोदाञ्चक्रिरे / मोमोदांचक्रिरे / मोमोदाम्बभूविरे / मोमोदांबभूविरे / मोमोदामासिरे
मध्यम
मोमोदाञ्चकृषे / मोमोदांचकृषे / मोमोदाम्बभूविषे / मोमोदांबभूविषे / मोमोदामासिषे
मोमोदाञ्चक्राथे / मोमोदांचक्राथे / मोमोदाम्बभूवाथे / मोमोदांबभूवाथे / मोमोदामासाथे
मोमोदाञ्चकृढ्वे / मोमोदांचकृढ्वे / मोमोदाम्बभूविध्वे / मोमोदांबभूविध्वे / मोमोदाम्बभूविढ्वे / मोमोदांबभूविढ्वे / मोमोदामासिध्वे
उत्तम
मोमोदाञ्चक्रे / मोमोदांचक्रे / मोमोदाम्बभूवे / मोमोदांबभूवे / मोमोदामाहे
मोमोदाञ्चकृवहे / मोमोदांचकृवहे / मोमोदाम्बभूविवहे / मोमोदांबभूविवहे / मोमोदामासिवहे
मोमोदाञ्चकृमहे / मोमोदांचकृमहे / मोमोदाम्बभूविमहे / मोमोदांबभूविमहे / मोमोदामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः