मुञ्च् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लृट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयिष्यति
मोमुञ्च्ययिषयिष्यतः
मोमुञ्च्ययिषयिष्यन्ति
मध्यम
मोमुञ्च्ययिषयिष्यसि
मोमुञ्च्ययिषयिष्यथः
मोमुञ्च्ययिषयिष्यथ
उत्तम
मोमुञ्च्ययिषयिष्यामि
मोमुञ्च्ययिषयिष्यावः
मोमुञ्च्ययिषयिष्यामः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयिष्यते
मोमुञ्च्ययिषयिष्येते
मोमुञ्च्ययिषयिष्यन्ते
मध्यम
मोमुञ्च्ययिषयिष्यसे
मोमुञ्च्ययिषयिष्येथे
मोमुञ्च्ययिषयिष्यध्वे
उत्तम
मोमुञ्च्ययिषयिष्ये
मोमुञ्च्ययिषयिष्यावहे
मोमुञ्च्ययिषयिष्यामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषिष्यते / मोमुञ्च्ययिषयिष्यते
मोमुञ्च्ययिषिष्येते / मोमुञ्च्ययिषयिष्येते
मोमुञ्च्ययिषिष्यन्ते / मोमुञ्च्ययिषयिष्यन्ते
मध्यम
मोमुञ्च्ययिषिष्यसे / मोमुञ्च्ययिषयिष्यसे
मोमुञ्च्ययिषिष्येथे / मोमुञ्च्ययिषयिष्येथे
मोमुञ्च्ययिषिष्यध्वे / मोमुञ्च्ययिषयिष्यध्वे
उत्तम
मोमुञ्च्ययिषिष्ये / मोमुञ्च्ययिषयिष्ये
मोमुञ्च्ययिषिष्यावहे / मोमुञ्च्ययिषयिष्यावहे
मोमुञ्च्ययिषिष्यामहे / मोमुञ्च्ययिषयिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः