मुञ्च् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयिता
मोमुञ्च्ययिषयितारौ
मोमुञ्च्ययिषयितारः
मध्यम
मोमुञ्च्ययिषयितासि
मोमुञ्च्ययिषयितास्थः
मोमुञ्च्ययिषयितास्थ
उत्तम
मोमुञ्च्ययिषयितास्मि
मोमुञ्च्ययिषयितास्वः
मोमुञ्च्ययिषयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषयिता
मोमुञ्च्ययिषयितारौ
मोमुञ्च्ययिषयितारः
मध्यम
मोमुञ्च्ययिषयितासे
मोमुञ्च्ययिषयितासाथे
मोमुञ्च्ययिषयिताध्वे
उत्तम
मोमुञ्च्ययिषयिताहे
मोमुञ्च्ययिषयितास्वहे
मोमुञ्च्ययिषयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोमुञ्च्ययिषिता / मोमुञ्च्ययिषयिता
मोमुञ्च्ययिषितारौ / मोमुञ्च्ययिषयितारौ
मोमुञ्च्ययिषितारः / मोमुञ्च्ययिषयितारः
मध्यम
मोमुञ्च्ययिषितासे / मोमुञ्च्ययिषयितासे
मोमुञ्च्ययिषितासाथे / मोमुञ्च्ययिषयितासाथे
मोमुञ्च्ययिषिताध्वे / मोमुञ्च्ययिषयिताध्वे
उत्तम
मोमुञ्च्ययिषिताहे / मोमुञ्च्ययिषयिताहे
मोमुञ्च्ययिषितास्वहे / मोमुञ्च्ययिषयितास्वहे
मोमुञ्च्ययिषितास्महे / मोमुञ्च्ययिषयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः