मुञ्च् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमोमुञ्च्ययिषत् / अमोमुञ्च्ययिषद्
अमोमुञ्च्ययिषताम्
अमोमुञ्च्ययिषन्
मध्यम
अमोमुञ्च्ययिषः
अमोमुञ्च्ययिषतम्
अमोमुञ्च्ययिषत
उत्तम
अमोमुञ्च्ययिषम्
अमोमुञ्च्ययिषाव
अमोमुञ्च्ययिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमोमुञ्च्ययिषत
अमोमुञ्च्ययिषेताम्
अमोमुञ्च्ययिषन्त
मध्यम
अमोमुञ्च्ययिषथाः
अमोमुञ्च्ययिषेथाम्
अमोमुञ्च्ययिषध्वम्
उत्तम
अमोमुञ्च्ययिषे
अमोमुञ्च्ययिषावहि
अमोमुञ्च्ययिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमोमुञ्च्ययिषि
अमोमुञ्च्ययिषिषाताम् / अमोमुञ्च्ययिषयिषाताम्
अमोमुञ्च्ययिषिषत / अमोमुञ्च्ययिषयिषत
मध्यम
अमोमुञ्च्ययिषिष्ठाः / अमोमुञ्च्ययिषयिष्ठाः
अमोमुञ्च्ययिषिषाथाम् / अमोमुञ्च्ययिषयिषाथाम्
अमोमुञ्च्ययिषिढ्वम् / अमोमुञ्च्ययिषयिढ्वम् / अमोमुञ्च्ययिषयिध्वम्
उत्तम
अमोमुञ्च्ययिषिषि / अमोमुञ्च्ययिषयिषि
अमोमुञ्च्ययिषिष्वहि / अमोमुञ्च्ययिषयिष्वहि
अमोमुञ्च्ययिषिष्महि / अमोमुञ्च्ययिषयिष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः