मुच् धातुरूपाणि - लङ् लकारः

मुचॢँ मोक्षणे मोचने - तुदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमुञ्चत् / अमुञ्चद्
अमुञ्चताम्
अमुञ्चन्
मध्यम
अमुञ्चः
अमुञ्चतम्
अमुञ्चत
उत्तम
अमुञ्चम्
अमुञ्चाव
अमुञ्चाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमुञ्चत
अमुञ्चेताम्
अमुञ्चन्त
मध्यम
अमुञ्चथाः
अमुञ्चेथाम्
अमुञ्चध्वम्
उत्तम
अमुञ्चे
अमुञ्चावहि
अमुञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमुच्यत
अमुच्येताम्
अमुच्यन्त
मध्यम
अमुच्यथाः
अमुच्येथाम्
अमुच्यध्वम्
उत्तम
अमुच्ये
अमुच्यावहि
अमुच्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः