मुच् धातुरूपाणि - मुचँ प्रमोचने मोदने च प्रमोचनमोदनयोः - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्रतुः / मोचयांचक्रतुः / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रुः / मोचयांचक्रुः / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकर्थ / मोचयांचकर्थ / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्रथुः / मोचयांचक्रथुः / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चक्र / मोचयांचक्र / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चकर / मोचयांचकर / मोचयाञ्चकार / मोचयांचकार / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृव / मोचयांचकृव / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृम / मोचयांचकृम / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवतुः / मोचयांबभूवतुः / मोचयामासतुः
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूवुः / मोचयांबभूवुः / मोचयामासुः
मध्यम
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविथ / मोचयांबभूविथ / मोचयामासिथ
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवथुः / मोचयांबभूवथुः / मोचयामासथुः
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
उत्तम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूव / मोचयांबभूव / मोचयामास
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविव / मोचयांबभूविव / मोचयामासिव
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविम / मोचयांबभूविम / मोचयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयाञ्चक्राते / मोचयांचक्राते / मोचयाम्बभूवाते / मोचयांबभूवाते / मोचयामासाते
मोचयाञ्चक्रिरे / मोचयांचक्रिरे / मोचयाम्बभूविरे / मोचयांबभूविरे / मोचयामासिरे
मध्यम
मोचयाञ्चकृषे / मोचयांचकृषे / मोचयाम्बभूविषे / मोचयांबभूविषे / मोचयामासिषे
मोचयाञ्चक्राथे / मोचयांचक्राथे / मोचयाम्बभूवाथे / मोचयांबभूवाथे / मोचयामासाथे
मोचयाञ्चकृढ्वे / मोचयांचकृढ्वे / मोचयाम्बभूविध्वे / मोचयांबभूविध्वे / मोचयाम्बभूविढ्वे / मोचयांबभूविढ्वे / मोचयामासिध्वे
उत्तम
मोचयाञ्चक्रे / मोचयांचक्रे / मोचयाम्बभूवे / मोचयांबभूवे / मोचयामाहे
मोचयाञ्चकृवहे / मोचयांचकृवहे / मोचयाम्बभूविवहे / मोचयांबभूविवहे / मोचयामासिवहे
मोचयाञ्चकृमहे / मोचयांचकृमहे / मोचयाम्बभूविमहे / मोचयांबभूविमहे / मोचयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः