मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयेत् / मिन्दयेद् / मिन्देत् / मिन्देद्
मिन्दयेताम् / मिन्देताम्
मिन्दयेयुः / मिन्देयुः
मध्यम
मिन्दयेः / मिन्देः
मिन्दयेतम् / मिन्देतम्
मिन्दयेत / मिन्देत
उत्तम
मिन्दयेयम् / मिन्देयम्
मिन्दयेव / मिन्देव
मिन्दयेम / मिन्देम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयेत / मिन्देत
मिन्दयेयाताम् / मिन्देयाताम्
मिन्दयेरन् / मिन्देरन्
मध्यम
मिन्दयेथाः / मिन्देथाः
मिन्दयेयाथाम् / मिन्देयाथाम्
मिन्दयेध्वम् / मिन्देध्वम्
उत्तम
मिन्दयेय / मिन्देय
मिन्दयेवहि / मिन्देवहि
मिन्दयेमहि / मिन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्द्येत
मिन्द्येयाताम्
मिन्द्येरन्
मध्यम
मिन्द्येथाः
मिन्द्येयाथाम्
मिन्द्येध्वम्
उत्तम
मिन्द्येय
मिन्द्येवहि
मिन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः