मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयतात् / मिन्दयताद् / मिन्दयतु / मिन्दतात् / मिन्दताद् / मिन्दतु
मिन्दयताम् / मिन्दताम्
मिन्दयन्तु / मिन्दन्तु
मध्यम
मिन्दयतात् / मिन्दयताद् / मिन्दय / मिन्दतात् / मिन्दताद् / मिन्द
मिन्दयतम् / मिन्दतम्
मिन्दयत / मिन्दत
उत्तम
मिन्दयानि / मिन्दानि
मिन्दयाव / मिन्दाव
मिन्दयाम / मिन्दाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयताम् / मिन्दताम्
मिन्दयेताम् / मिन्देताम्
मिन्दयन्ताम् / मिन्दन्ताम्
मध्यम
मिन्दयस्व / मिन्दस्व
मिन्दयेथाम् / मिन्देथाम्
मिन्दयध्वम् / मिन्दध्वम्
उत्तम
मिन्दयै / मिन्दै
मिन्दयावहै / मिन्दावहै
मिन्दयामहै / मिन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्द्यताम्
मिन्द्येताम्
मिन्द्यन्ताम्
मध्यम
मिन्द्यस्व
मिन्द्येथाम्
मिन्द्यध्वम्
उत्तम
मिन्द्यै
मिन्द्यावहै
मिन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः