मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयिष्यति / मिन्दिष्यति
मिन्दयिष्यतः / मिन्दिष्यतः
मिन्दयिष्यन्ति / मिन्दिष्यन्ति
मध्यम
मिन्दयिष्यसि / मिन्दिष्यसि
मिन्दयिष्यथः / मिन्दिष्यथः
मिन्दयिष्यथ / मिन्दिष्यथ
उत्तम
मिन्दयिष्यामि / मिन्दिष्यामि
मिन्दयिष्यावः / मिन्दिष्यावः
मिन्दयिष्यामः / मिन्दिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयिष्यते / मिन्दिष्यते
मिन्दयिष्येते / मिन्दिष्येते
मिन्दयिष्यन्ते / मिन्दिष्यन्ते
मध्यम
मिन्दयिष्यसे / मिन्दिष्यसे
मिन्दयिष्येथे / मिन्दिष्येथे
मिन्दयिष्यध्वे / मिन्दिष्यध्वे
उत्तम
मिन्दयिष्ये / मिन्दिष्ये
मिन्दयिष्यावहे / मिन्दिष्यावहे
मिन्दयिष्यामहे / मिन्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दिष्यते / मिन्दयिष्यते
मिन्दिष्येते / मिन्दयिष्येते
मिन्दिष्यन्ते / मिन्दयिष्यन्ते
मध्यम
मिन्दिष्यसे / मिन्दयिष्यसे
मिन्दिष्येथे / मिन्दयिष्येथे
मिन्दिष्यध्वे / मिन्दयिष्यध्वे
उत्तम
मिन्दिष्ये / मिन्दयिष्ये
मिन्दिष्यावहे / मिन्दयिष्यावहे
मिन्दिष्यामहे / मिन्दयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः