मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमिन्दयिष्यत् / अमिन्दयिष्यद् / अमिन्दिष्यत् / अमिन्दिष्यद्
अमिन्दयिष्यताम् / अमिन्दिष्यताम्
अमिन्दयिष्यन् / अमिन्दिष्यन्
मध्यम
अमिन्दयिष्यः / अमिन्दिष्यः
अमिन्दयिष्यतम् / अमिन्दिष्यतम्
अमिन्दयिष्यत / अमिन्दिष्यत
उत्तम
अमिन्दयिष्यम् / अमिन्दिष्यम्
अमिन्दयिष्याव / अमिन्दिष्याव
अमिन्दयिष्याम / अमिन्दिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमिन्दयिष्यत / अमिन्दिष्यत
अमिन्दयिष्येताम् / अमिन्दिष्येताम्
अमिन्दयिष्यन्त / अमिन्दिष्यन्त
मध्यम
अमिन्दयिष्यथाः / अमिन्दिष्यथाः
अमिन्दयिष्येथाम् / अमिन्दिष्येथाम्
अमिन्दयिष्यध्वम् / अमिन्दिष्यध्वम्
उत्तम
अमिन्दयिष्ये / अमिन्दिष्ये
अमिन्दयिष्यावहि / अमिन्दिष्यावहि
अमिन्दयिष्यामहि / अमिन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमिन्दिष्यत / अमिन्दयिष्यत
अमिन्दिष्येताम् / अमिन्दयिष्येताम्
अमिन्दिष्यन्त / अमिन्दयिष्यन्त
मध्यम
अमिन्दिष्यथाः / अमिन्दयिष्यथाः
अमिन्दिष्येथाम् / अमिन्दयिष्येथाम्
अमिन्दिष्यध्वम् / अमिन्दयिष्यध्वम्
उत्तम
अमिन्दिष्ये / अमिन्दयिष्ये
अमिन्दिष्यावहि / अमिन्दयिष्यावहि
अमिन्दिष्यामहि / अमिन्दयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः