मिन्द् धातुरूपाणि - मिदिँ स्नेहने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयिता / मिन्दिता
मिन्दयितारौ / मिन्दितारौ
मिन्दयितारः / मिन्दितारः
मध्यम
मिन्दयितासि / मिन्दितासि
मिन्दयितास्थः / मिन्दितास्थः
मिन्दयितास्थ / मिन्दितास्थ
उत्तम
मिन्दयितास्मि / मिन्दितास्मि
मिन्दयितास्वः / मिन्दितास्वः
मिन्दयितास्मः / मिन्दितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दयिता / मिन्दिता
मिन्दयितारौ / मिन्दितारौ
मिन्दयितारः / मिन्दितारः
मध्यम
मिन्दयितासे / मिन्दितासे
मिन्दयितासाथे / मिन्दितासाथे
मिन्दयिताध्वे / मिन्दिताध्वे
उत्तम
मिन्दयिताहे / मिन्दिताहे
मिन्दयितास्वहे / मिन्दितास्वहे
मिन्दयितास्महे / मिन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिन्दिता / मिन्दयिता
मिन्दितारौ / मिन्दयितारौ
मिन्दितारः / मिन्दयितारः
मध्यम
मिन्दितासे / मिन्दयितासे
मिन्दितासाथे / मिन्दयितासाथे
मिन्दिताध्वे / मिन्दयिताध्वे
उत्तम
मिन्दिताहे / मिन्दयिताहे
मिन्दितास्वहे / मिन्दयितास्वहे
मिन्दितास्महे / मिन्दयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः